SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3793 रामानुजार्यराद्धान्तपरिष्कारहृदम्बुजाः । वेदान्तकण्टकोद्धारमनुगृह्णन्तु सज्जनाः ।। अधीतसाङ्गशिरस्कस्वाध्यायापातप्रतीतानन्तस्थिरफलकम ब्रह्मावबोध : कर्ममीमांसासमधिगतकर्मफलं(ल)फल्गुभावसमासादितनिर्वेदः कश्चिद्विप - श्चित् कर्मब्रह्ममीमांसायामधिकरोतीति महानयं घण्टापथः । End : परस्परविरोधे किं केन बाध्यताम् ? सर्वज्ञप्रणीतत्वावगमरय वेदा(बौद्धा)हततन्त्राणामविशेषात् । तदेवम् वेदाहवे सत्यतया समौ मतौ प्रमाणभावोऽपि तथा समोऽनयोः । प्रणीतबुद्धी च समे तयोरतस्स तान्त्रिकस्याजनि बुद्धसङ्करः ॥ अस्माकं पुनराम्नायस्यापौरुषेयतया बोधकत्वाविरोधिदोषशून्यस्य संवादानपेक्ष्यस्य बाधकाभावात् सिद्धं निर्विशेषवस्तुनि तात्त्विकं प्रामाण्यमिति प्रत्यक्षादिविरोधोऽकिञ्चित्कर इति अत्रेयं कण्टकोद्धारसरणिः. कवितार्किकसिंहं देशिकदासेन लिखिता ॥ No. 5005. वेदान्तकारिकावली. VEDÃNTAKĀ RIKĀVALĪ. Substance, palm-leaf. Size, 178 x 1 inches. Pages, 15. Lines, 11 on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol. 63a. The other work herein is Siddbāntasiddhāñjana la. Complete. A summary in verse enumerating the various categories and conclusions in accordanze with the Visistadvita-Vedanta of Rāmānuja : by Bucci Vēnkatācārya, third son of Aņņayācārya. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy