SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3791 व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । भाष्योदाहृतवेदान्तवाक्यार्थस्सम्प्रकाश्यते ॥ विस्तृतोपनिषद्भाष्यप्रवेशाक्षमचेतसाम् । अनुग्रहेण साफल्यं कृतिरेषा प्रपत्स्यते ।। . जन्माद्यस्य यतः । भृगुवयां श्रूयते " यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म”—इति । जीवन्ति येनात्मभूतेन जीवन्तीत्यर्थः । प्रयन्ति सन्ति । यदभिसंविशन्ति लीयमानानि सन्ति तदभिसंविशन्ति यत्र लीयन्ते । समित्येकीकरणे ; एकीकृततया प्रवेशस्संवेशः ॥ See under the next number for the end. No. 5002. विषयवाक्यदीपिका. VIŞAYAVĀKYADIPIKĀ. Substance, palm-leaf. Size, 19; X 14 inches. Pages, 346. Lines, 6 on a page. Character, Teluru. Condition, injured. Appearance, old. Complete. Same work as the above. See under the previous number for the beginning. End: एकत्वादेव विवृद्धा नाभवत् । तच्छ्योरूपमत्यसृजत्क्षत्रम् । क्षत्रियाख्यं श्रेष्ठ शरीरमसृजत् । तदेव प्रपञ्चयति-यान्येतानि क्षत्रियाणि इन्द्रो वरुण इत्यादि । देवत्रा देवेष्वित्यर्थः । देवमनुष्येत्यादिना सप्तम्यास्त्राप्रत्ययावि(यः । शि)ष्ट स्पष्टम् ॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजस्स मुनिराद्रियतां मदन्ते ।। 334-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy