SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3790 A DESCRIPTIVE CATALOGUE OF इह खलु ब्रह्मविषयज्ञानस्य मोक्षहेतुत्वेन ब्रह्मण इव विषयताया भपि अवच्छेदकत्वादवश्यं ज्ञातव्यति सा विचार्यते विषयता नाम ज्ञानविषययोस्सम्बन्धविशेषो ज्ञानविषयो घटः ज्ञातो घट इत्यादिप्रतीतिसाक्षिको दुरपह्नवः । ननु सा किंरूपेति चेत् अत्र बमानन्दः-विषयता हि विषयेषु ज्ञानस्य तादात्म्यम् । ज्ञानं च वृत्त्य. वच्छिन्नचैतन्यम् । असत्यापादकाज्ञानाविषयत्वप्रयोजकत्वविशिष्टं वा चैतन्यम् । End: एतेन सर्वज्ञत्वस्य सर्वविषयकज्ञानवत्त्वरूपत्वे सर्वपदजन्यबोधवति बद्धपुरुषेऽतिप्रसक्तिः । प्रमेयत्वव्याप्यतत्तव्यक्तित्वावच्छिन्नविषयिताकज्ञान. वत्त्वरूपत्वे प्रमेयत्वव्यापकतत्तव्यक्तित्वावच्छिन्नेत्यायुक्तवाक्यजन्यबोधवत्यतिप्रसक्तिरिति परास्तमिति प्राहुरिति निरवद्यम् ॥ Colophon: शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ॥ इति विषयतावादः ॥ No. 5001. विषयवाक्यदीपिका. VIŞAYAVĀKYADIPIKĀ. Substance, palm-leaf. Size, 181 x 1 inches. Pages, 476. Lines, 6 on a page. Character, Grantha. Condition, injured. Appearance, old. Breaks off in the first Sūtra of the first Päda of the fourth Adhyaya. This is a commentary on the various scriptural passages referred to in the Vēdānta aphorisms as explained in the Sri-bhāşya of Rāmānuja : by Rangarāmānuja-Svāmin. Beginning: अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिमम गाहताम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy