SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3788 A DESCRIPTIVE CATALOGUE OF विरोधो योऽतिबलवान् जगत्कारणताश्रितः । दुरुच्छेद्यश्चतुर्वक्त्रवयसेति परेरितः ।। विनिर्धूतक्षणेनैव मया बालेन साहसात् । श्रीमतां चरणाम्भोजद्वन्हनिर्द्वन्द्वचेतसाम् ।। सन्तो भवन्तः पश्यन्तु क्षान्त्या स्खालित्यमस्ति चेत् । निरीक्ष्य शिक्षया रक्षां कुर्वन्तु कृपया मयि ।। Colophon: इति श्रीशैलबुक्कपट्टणकुलतिलक श्रीमदण्णयाचार्यगर्भशुक्तिमुक्ताफलस्य श्रीनिवासतातार्यस्य नन्दनेन श्रीमदाचार्यदीक्षितगुरुचरणारविन्दद्वन्द्वसेवासमधिगतश्रीमच्छारीरकभाष्यतात्पर्येण श्रीमद्वेदान्तदेशिककृपाकटाक्षवीक्षालब्धपरावरतत्त्वयाथार्थ्यज्ञानेन श्रीनिवासदीक्षितेन रचितायां विरोधवरूथिनीप्रमाथिन्यां प्रथमविरोधोडारः ।। No. 4999. विशिष्टाद्वैतसिद्धान्तः. VIŠISTĀDVAITASIDDHANTAĦ. Pages, 32. Lines, 18 on a page. Begins on fol. la of the MS. described under No. 4842. A short summary of the doctrines of the Višistādvaita Vēdānta as given by Ramanuja : by Srinivasadasa, a disciple of Pratividibhayankara-Venkatarya. Beginning : श्रीश्रीनिवासदासेन प्रणम्याचार्यसन्ततिम् । विशिष्टाद्वैतसिद्धान्तः सत्प्रमाणैस्समर्थ्यते ॥ अत्रायं वेदविदग्रेसराणां पन्थाः सर्वाबस्थचिदचिद्वस्तुविलक्षणस्तदात्मभूतस्तच्छरीरको साधारणपुरुष • नारायणविष्णुवासुदेवनृसिंहभगवदादिशब्दवाच्यो निखिलहेयप्रत्यनीकस्व For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy