SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. विद्यापद्या (तिहृद्या) नुभव शुभगुणग्राम निस्सीम भूमन् वस्तुप्रस्तुत्युदस्तप्रतिहतिरतुला भक्तिरात्यन्तिकी नः || व्यासस्सूत्राणि बोधायनया नृपती भाष्यंतद्व्ययेतत् श्रिये (वृत्तिभाप्ये) च (टीकां) व्यासार्थो वेदचूडागुरुवरदमहादेशिका तन्नि (ये न्य) बन्ध(घ्नन् । श्रीमान् श्रीरङ्गरामावरजमुनिवरो वेङ्कटायण्णयार्यौ कौण्डिन्यश्रीनिवासाध्वरिगुरुरपि मे सुप्रसन्ना भवन्तु ॥ श्रीशैलबुक्कपट्टणकुलकलशपयोधियामिनीनाथौ । नरसिंहताताण्ण(त) यार्य श्रीनिधितातार्यदेशिको कलये || दुर्मेधोग्रथिताय (1) च विरोधानां वरूथिनी । तस्याः प्रमाथिनीं कुर्वे सिद्धान्तार्थप्रबोधिनीम् ॥ यक्षानुरूपो बलिरित्यवेक्ष्य पक्षस्य शत्रोः क्षपणाय कांचित् । वक्ष्येऽत्र युक्तिं क्षमया निरीक्ष्य रक्षन्तु सन्तो हि नवां कृतिं मे ॥ इह खलु कश्चिदनिश्चितविपश्चिदपश्चिम श्रीमद्रामानुजमुनिप्रणीतशारीरकमहाभाष्यतात्पर्य: प्राह “ एतच्छतं विरोधानां भाष्ये रामानुजेरिते | दुरुद्धरं हरेणापि हरिणापि निरूप्यते ।। " इति । तद्विरुद्धवचन दुरध्वनिबद्धखमतभाष्यवैदुष्यलब्धदौर्भाग्यात् । तदुक्तमाचार्यपादैः " कृतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान्दोषान्वितथमतिरारोपयति यः । स्वहरतेनोक्षिप्तैस्सकलनिजगात्रेषु बहुळं गळद्भिर्जम्बाळैर्गगनतलमालिम्पति जडः ॥ 3787 For Private and Personal Use Only इति । विस्तरेणास्मत्कृत प्रध्वंसिन्यां कृतमिति तत्रैव द्रष्टव्यम् । एतेन तदेवमित्याद्युपसंहारग्रन्थोऽपि सङ्गच्छत इति सुव्यक्तमेव सर्वेषाम् ॥
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy