SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3766 A DESCRIPTIVE CATALOGUE OF No. 4979. भर्गशब्दार्थविचारः. BHARGASABDARTHAVICĀRAH. Substance, palm-leaf. Size, 15} x 13 inches. Pages, 11. Lines, 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Begins on fol. 25a. The other works herein are Ktiresavijayavyākhyā 1a, Kūrēša vijaya 30a, Incomplete. An investigation into the meaning of the word Bharga occurring in the Gayatri-mantra. Beginning : श्रीमन्नारायणस्यैव गायत्रीप्रतिपाद्यताम् । तं नत्वा स्थापयिष्यामि भर्गशब्दस्य वाच्यताम् ।। तथाहि तत्स . . . दयादित्यत्र नः धियः देवः श्रीमान्नारायणः प्रचोदयात प्रेरयेत् च्यु(चुद) प्रेरण इति धातोः प्रेरणमर्थः । तस्य देवस्य सवितुः वरेण्यं तत् भगः तेजः धीमहि ध्यायामः ध्यै चिन्तायाम् । ब्रह्मणो वा एतत्तेज उपास्मह इति यावत् । तस्य देवस्येत्यत्र यत्तदोर्नित्यसंबन्धात् । End: अत्र व्यासः - - प्रसूते सकलांश्चेष्टान् प्रसूते सकलं जगत् । तरतेर्गतिसान्तत्वादमतेर्दानकर्मणः(?) ।। गीतो ह्यवति सर्वत्र पद्धिः क्रान्तो गुणैस्सह । भोगापवर्गदाता च सवितेति निरुच्यते ।। इत्थश्च सवितृशब्दवाच्यः श्रीमन्नारायणः स एव " सविता प्रपितामहः सविता रविलोचनः” इति भारते सहस्रनामपाठात् तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहीत्यत्र यो देवः श्रीमन्नारायण इत्यध्याहर आवश्यकः । गायत्रीप्रतिपाद्यत्वं तस्य विष्णोरदुष्टमिति सिद्धान्तार्थः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy