SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 3759 व्याख्येयं सूत्रमुपादत्ते-अथातो ब्रह्मजिज्ञासा । अथशब्दस्यानेकार्थत्वं व्याचष्टे-~~-अत्रेति । सामान्यत्वादतश्शब्दं व्याचष्टे-~-अत इति । End: __ अत एव(स) प्रमाणः । विषयवाक्यमाह----इदमाम्नायत इति । प्रस्तोतः इति सम्बुद्धिः । . . . . . . . . . पूर्ववदेव प्रश्नप्रतिवचनरूपेण साध्यहेत्वोर्निर्देशः । कृतकत्वशङ्कां परिहतु प्रसिद्धवन्निर्देशेति । अदर्शनादिति । पूर्वाधिकरणविषयवाक्ययोरिव परमात्मव्याप्तलिङ्गाभावात्. No 4972. ब्रह्मसूत्रभाष्यसङ्ग्रहविवरणम्. BRATIMASÚTRABHĂŞYASANGRAHAVIVARAŅAM. Substanco, paper. Size, 13 X 8 inches. Pages, 306. Lines, 28 on a page. Character, Telugu. Condition, good. Appearance, new. Complete. A short exposition of the Śrī-bhâsya. The author is not known. Beginning: _ अखिलेति । आदिपदेन अन्त प्रवेशनियमनादिकं गृह्यते । विनतेति भूतविशेषणम् । रक्षायां प्रधानदीक्षे । दीक्षा व्रतम् । शेमुषी मोक्षोपयोगिज्ञानम् । सुधेव वच इत्युपमितसमासः । . . . - सूत्रस्य पदार्थ व्याख्याय वाक्यार्थमाह ---मीमांसेति । ज्ञातव्यं विचारयोग्यम् । बोधायनवृत्तिग्रन्थेन तन्मतानुसारं संवादयति-तदाहेति । कर्माधिगमस्यैव पूर्ववृत्तत्वं न केवलं कण्ठोक्तम् । End: __एतदनन्तर्भूतार्थो नास्ति । तस्मादुक्तप्रकारेण बाधकप्रमाणतर्कपरिहारशानुसन्धेय इत्यभिप्रायेण इति सर्व समञ्जसमित्युक्तम् ।। 332-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy