SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3748 Beginning : स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः । करिशैलकृष्णमेघः काङ्कितवर्षी यदर्पितैस्तोयैः ।। प्रणम्य वरदाचार्यवादिहंसाम्बुदावपि ।। त्रय्यन्तसूत्रभाष्यार्थतत्त्वटीका विधीयते ।। असावनतिसङ्केपादतिविस्तारवर्जनात् । सर्वान्वयानुकूलत्वाद्गृह्यतां सारवेदिभिः ॥ शातितश्शतदूषण्यां शङ्करादिमुदा(धा)ग्रहः । शारीरकशरीरं तु व्यक्तमत्र प्रदर्श्यते ॥ विश्वामित्रकुलीनेन वेदान्ता)चार्यसूरिणा। शश्वद्विधीयते विश्ववैतण्डिकविधूननम् ।। निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते । यतिपतिभुवो भाष्यस्यासौ यथाश्रुतचिन्तित प्रवचनविधावष्टाविंशे जयध्वजपट्टिका ।। तत्र तावत् अखिलेत्यादिभाष्यस्य दशार्थानभिदध्महे । विषयादित्रिकस्योक्तिः प्रथमं प्रतिपाद्यते ।। तस्यार्थस्य च सौत्रत्वात्तद्विस्तारात्मकं पुनः । अनवद्यमिदं पद्यं भाष्यलक्षणलक्षितम् ॥ याप अथातो ब्रह्मजिज्ञासेति सूत्रं ब्रह्मजिज्ञासोस्तद्विचारस्य कर्तव्यत्वे प्रवृत्तम् ; तथापि शारीरकविषयादिप्वपि अर्थतो वर्तते । End : ___अत्र किं प्रतिज्ञावाक्यम् ? कानि तदुपपादकवाक्यानि ? कथञ्च तेषाम् एवमेव तात्पर्यमित्यत्राह--प्रपञ्चित इति । ननु बुद्धिशब्दान्तरा 331-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy