SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3742 A DESCRIPTIVE CATALOGUE OF अग्रजचरणानुग्रहजाग्रदशेषप्रशस्तशास्त्रगतिः । श्रुत्यन्तभाष्यदूषणकृत्यानधुना धुनोमि तानबुधान् । श्रीमद्भाष्यमदूष्यं हरिणा गुरुणाथ सूत्रका वा । दूषयतामतिमान्धं मतिमान्धं कृतिमुखेन कथयामि ॥ इह खलु भगवान् बादरायणः भगवन्नयभग्नजनोद्दिधीर्षया त्रयीं व्याचिख्यासुः तत्र पूर्वभागार्थनिर्णयाय निजान्तेवासिनं जैमिनि नियुज्य तदुत्तरभागार्थनिर्दिधारयिषया स्वयमेव शारीरकं शास्त्रं निरूपयितुं प्रववृते । तस्य प्रमेयार्थप्रतिज्ञापरमिदमादिमं सूत्रम् -अथातो ब्रह्मजिज्ञासा । अत्रायमथशब्द आनन्तर्ये भवति ; अतश्शब्दो वृत्तस्य हेतुभाव इति श्रीमद्भाष्यम् । अस्यायमभिप्रायः । End: न नान्तर्योतिरित्यादेराद्यपादासङ्गतिर्दोषः ; कारणत्वस्य उपचितपुण्यविशेषेषु कारणत्वाव्यावृत्तनिरतिशयदीप्त्युपास्यत्वादियुक्तेषु जीवेष्वेव सम्भावितस्य वैलक्षण्यसाधकत्वमिति शङ्कानिरासायान्तज्योतिरित्यादेरपि नामधेयं स्यादिति पादशेषस्योक्तम. No. 4954. ब्रह्मसूत्रभाष्यव्याख्या-तत्त्वटीका. BRAHMASŪTRABHĀŞYAVYAKHYA : TATTVATIKÄ. Pages, 162. Liues, 20 on a page. Begins on fol. 85 of the Ms. described under No. 4867. Incomplete. A commentary on the Śrībbüşra of Rämānuja, by Vedantadesika. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy