SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3736 A DESCRIPTIVE CATALOGUE OF वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासव, तद्ब्रह्मेत्याद्याः श्रुतयस्तदुपयुक्तशक्तिसार्वश्यसत्यसङ्कल्पादीन् कल्याणगुणानाक्षिपन्ति, प्रतिक्षिपन्ति च तद्विरोधिनो हेयगुणानिति निरस्तसमस्तहेयसम्बन्धगन्धमनवधिकसुगुणरत्नाकरं ब्रह्म सम्यगुपासीनास्तरन्ति दुस्तरं संसारमिति सर्वजनीनमेतत् । End: इह ब्रह्मणि नाना अन्योन्यविलक्षणत्वेन प्रमाणान्तरावगतं किश्चन किमपि वस्तु नास्तीति ब्रह्मगतंत्वेन सर्व निषिध्यते; गुणाश्च सर्वान्तगता इति; तेऽपि तदैव निषिद्धास्युरिति । ननु न स्वरूपेण ब्रह्मणि सर्व निषेधुं शक्यम् ; नानाशब्दार्थविरोधात् । नहीदं सर्ववस्तुगतवास्तववैलक्षण्यपरम्. No. 4943. ब्रह्मसूत्रभाष्यम्. BRAHMASŪTRABHASYAM. Substance, palun-leaf. Size, 19 x 13 inohes. Pages, 445. Liues, 10 on a page. Character, Grantha. Condition, injured. Appearance, old. Complete. A commentary on the Brahmasutras of Vyása ; by Ramanujacărya, the famous propounder of the Visiştādvaita view of the Vēdānta. Beginning: अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतवातरक्षकदीक्षे । श्रतिशिरसि विदीप्त ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन्छेमुषी भक्ति रूपा ।। पाराशर्यवचस्सुधामुपनिषदुग्धााब्धमध्योद्धृतां ... संसारामिविदीपनव्यपगतप्राणात्मसञ्जीवनम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy