SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 4928. पाराशर्यविजयः. Beginning : Acharya Shri Kailassagarsuri Gyanmandir PĀRĀŚARYAVIJAYAH Substance, paper. Size, 13 x 8 inches. Pages, 875. Lines, 20 on & page. Character, Grantha. Condition, good. Appearance, new. The first Adhyāya complete. An exposition of the Brahmasutras so as to be in support of the Visiṣṭadvaita-Vēdānta: by Mahācārya, a pupil of Srinivasa of Vadhūlagātra. 3721 पाराशर्यो दयाळुर्जयति बहुविधान्वेदमार्गप्रदीपान् सम्यक्तर्काख्यशास्त्र (:) प्रति ( भटकुहनाकूल ) सर्वङ्कषैस्तैः । ब्रह्मण्यैश्वर्यभूतिर्गु (ती गुणगणविततिं हर्तुकामान्कुतर्के - स्तैस्तैर्दुर्लङ्घयमायाविततिविरचितैर्न्यायमार्गप्रवीणैः || वेदापहारिणं दैत्यं मीनरूपी निराकरोत् । तदर्थहारिणस्सर्वान्व्यासरूपी महेश्वरः ॥ पाराशर्यजयोऽस्माभि(:) ख्याप्यते च सतां मुदे । वाधूल श्रीनिवासार्य गुरूणामनुकम्पया ॥ श्रिय-पतिरवाप्तसमस्तकल्याणगुणगणभूषितो भगवानात्मतनूजाय ब्रझणे वितीर्ण ब्रह्मशेवधिं वेदबस दैत्येनापहृतं मीनरूपेणावतीर्य दैत्यं संहृत्य सितब्रह्मणे प्रदाय तदर्थं कुदृष्टिभिरपहृतं पुनर्व्यासरूपेणावतीर्य कुश निर्जित्य विबुधेभ्यः प्रददौ । For Private and Personal Use Only अत्र तावदिदं विचार्यते । किं मीमांसाशास्त्रं द्वैतविषयम् ? उताद्वैतविषयमिति ? केचिच्छुद्धाद्वैतविषयमिति । परे विशिष्टाद्वैतविषयमिति ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy