SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THR BANSKRIT MANUSORIPTS. 3719 Beginning: सेवे सुरभितभुवनं संयमिवरचरण चन्दनद्वन्द्वम् । छायां श्रयन् यदीयां स्थाणुमपर्णाश्रयं तिर कुरुते ॥ भगवद्देषदग्धेन केनचिहुधमानिना । उक्तार्थेषु स्फुटान्दोषान्विदुषामुपदर्शये ।। यदुक्तं नारायणशब्दश्शिवपरः शिववृत्तिधर्मावच्छिन्नप्रातपादकत्वात् , यथा-शिवशब्द इति । तदयुक्तम् ---घटो द्रव्यमितिवाक्यघटकद्रव्यपदे व्यभिचारात् द्रव्यत्वेन घटपरे शिववृत्तिद्रव्यत्वावच्छिन्न प्रतिपादकतया हेतुमति शिवविषयकेश्वरतात्पर्यात्मकशिवपरत्वरूपसाध्य विरहात् । शिवमात्र वृत्तिधर्मावाच्छन्नप्रतिपादकत्वस्य हेतूकरणे स्वरूपासिद्धिः । End : __ भगवदाराधनसम्पादितेषद्विभवतया प्रसिद्धः भगवद्विभूतिभूति वनन्तकोटिब्रह्माण्डमण्डलेप्वेकतमब्रह्माण्ड उदुम्बरफलान्तर्गतः कश्चिन्मशकः भगवते चक्रं प्र()दादिति बाह्यानां निर्लज्जः प्रलापो निरूपकैः परिहसनीयः ॥ इति ॥ श्रीशैलकृष्णदासं द्वारं विरचय्य देशिकैः कालता । प्रीत्यै भागवतानां भूयात् परमुखचपेटिका लघ्वी ॥ No. 4927. परिकरविजयः. PARIKAKAVIJAYAH. Substance, palm-leaf. Size, 15!x } inches. Pages, 136. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, new. Complete. A Visistädvaita Vēdānta work which determines and describes the Jcharacteristics of those faithful Sri-Vaişnavas who are devoted to the worship of Vişnu. By Doddayacárya who is also called Rāmänujadása and Mahācārya. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy