SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3694 Beginning: End : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF वन्देऽहं वरदायै तं वात्स्याभिजनभूषणम् । भाष्यामृतप्रदानाद्यस्सञ्जीवयति मामपि ॥ अन्यत्र व्यवहारतो न भवति व्युत्पत्तिरन्यत्र वा कश्चित्कार्यधियं कथं व्यवहरेदित्थं च निश्चीयते । शब्दाः कार्यपरा इति श्रुतिरतस्तत्रैव मानं पुनः प्रामाण्यं कथमनुवीत परिनिष्पन्ने परे ब्रह्मणि । Acharya Shri Kailassagarsuri Gyanmandir शेषत्वं ननु दुःखमीक्षितमतो मुक्तेषु युक्तं न तत् मैवं माधवदास्यमैौपनिषदं जागर्ति भूयः प्रियम् । धर्मिग्राहकमान(तः) कृतमतस्तद्दुः खतासाधनं यद्वा तद्व्यतिरिक्तदास्यमसुखं साध्येत सिद्धं हि तत् ॥ भगवत्यैङ्कर्यस्योत्तमपुरुषार्थत्वम् । वरदायमण्डनो मनीषी यतिबृन्दारकभागिनेयपौत्रः । निगमान्तपयोधिकर्णधारो विदधे विश्वहिताय तत्त्वसारम् ॥ सहझात्मादिशब्दैरभिहितमजडं छागपश्वादिनीत्या तत्त्वं नारायणाख्यं निरधिकमसमं सेव्यमेकं मुमुक्षोः । आरभ्यैको ह वा इत्युपनिषदि महत्यां यतो जायते चेत्यन्ता(न्तं) नारायणस्योपनिषदि विधिपूर्वात्मस्रष्टृ (सृष्ट) त्वबोधः ॥ इत्येवं वरदाचार्यै (:) सूत्र वेदान्तपारगैः । सर्वोपनिषदामर्थसार सन्दर्शितस्त्वयम् || विशेषसामान्यपदान्वयक्रमादनुप्रवेशेन च जीवभेदे । यदुक्तमन्यत्र तु कारणत्वं तदेव विष्णो ( : ) श्रुतिसिद्धम (1) ह || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy