SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIE SANSKRIT MANUSCRIPTS. 3693 . . . . . ननु तत्त्वमुक्ताकलापं व्यातानीदिति वदता तत्त्वनिरूपणं विहाय जीवेशज्ञानपूर्वकोपासनाया मुक्तिहेतुत्वप्रतिपादनमनुपपन्नमित्यत्राह-नन्वपवर्गसिद्धाविति । शिष्टेति शासे रूपम् ; न तु शि(न)ष्टेरित्याह- चोदितेत्यर्थ इति । तत्त्वप्रमितेविनष्टत्वात् तद्युक्तत्वं तज्जन्यत्वं वा न सम्भवतीत्या आह-प्रमितिजन्यानुमितिपूर्विकेति । End: मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि प्रथन्ते पि(वीर)पुरुषाणि भवन्त्यायुष्मत्पुरुषाणि वेति न्यायेन प्रबन्धान्ते प्रथमं गुरुप्रकाशनरूपं मङ्गलं निबध्नातीत्याह—सर्वमङ्गलसिद्ध्यर्थ इति ॥ इत्थं वेङ्कटदेशिकस्य निगमान्ताचार्यचूडामणेः वाणी वासवलोकसिन्धुलहरीसन्दोहसन्देहदाम् । दुर्वादिव्रजदूषणैकसरणिं सर्वार्थसिद्धिं सुधीः व्याचख्यावनुकम्पितो नरहरिर्व्यक्तं महादेशिकैः ॥ Colophon: इति वात्स्यनृसिंहगुरुसुतेन महादेशिककटाक्षितेन नृसिंहदेवेन विरचितायां सर्वार्थसिद्धिव्याख्यायामद्रव्यसरः पञ्चमः ॥ No. 4902. तत्त्वसारः. TATTVASĀRAŲ. Pages, 84. Lines, 5 on a page. Begins on fol. 86n of the MS. deseribed under No. 4898. Complete. An essay in verse giving the essence of the religious and philosophie teachings to be found in the Upanişads. By Varadācārya alias Naďādūrammāl, a disciple of Varadaguru. 828 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy