SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3687 सिद्धान्तचिन्तामणी, तट्टीकायां, नयद्युमणी चात्रापि शरीरलक्षणनिरूपणावसरे विशदमुपपादयिष्यत इति दिक् ॥ दुरुक्तिभिर्दोषगवेषणाशया गुरूक्तिषु भ्रान्तिमुपेयुषा रुषा । महाविषाशीविषपेटिकाभिर्दोदूषकान् हन्त विंदन्ति मूषकान् ॥ अधिकरणविचारैरस्तवैरप्रचारैरधिगतनिगमा! राहतादीर्घसूत्रः । त्रिदशविषयगण्यै(:)श्रीलसद्वेङ्कटेन्द्रप्रतिविधिभिरिवैतल्लक्षणं पूर्णमासीत् ।। ध्वान्तच्छेदकवादकल्पिततनुस्त्रय्यात्ममय्यान्वितस्साशासु सहस्रधा प्रसृमरस्तत्त्वार्थबोधक्षमः । मोक्षापेक्षिजनाध्वदर्शनपटुर्मोहापहात्मोदयो मार्ताण्ड(:)श्रुतिशृङ्गभाग्विजयतां क्षेमाय भूमौ सताम् ॥ Colophon: इति श्रीशैलकुलतिलकसर्वतन्त्रस्वतन्त्रश्रीनिवासतातयार्यनन्दनेन लक्ष्माम्बागर्भविविक्तशुक्तिमुक्तामणिना कौण्डिन्यश्रीनिवासदीक्षितकटाक्षवीक्षाशिक्षितमीमांसाहन्दनिईन्द्वमतिना निजाग्रजाण्णयदीक्षितानुगृहीत . चतुस्तन्त्रनियन्त्रितमानसेन श्रीनिवासविदुषा विरचिते तत्त्वमार्ताण्डे प्रथमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ।। No. 4895. तत्त्वमार्ताण्डः. TATTVAMĀRTHÄNDAII. Substance, palm-leaf. Size, 214 x 18 inches. Pages, 234. Lines, 9 on a page. Character, Telugu. Condition, good. Appearance, old. Begins on fol. 1a. The other work herein is Sri-bhāsyadusanoddhāra 118u. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy