SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3678 A DESCRIPTIVE CATALOGUE OF ___No. 4888. णत्वदर्पण:. NATVA DARPAN AH Pages, 32. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 3140. Complete. By Śrīnivāsācārya, disciple of Kaundinya-Srinivasa. Similar to the above. Beginning : सब्रह्मात्मादयश्शब्दास्सर्वकारणवाचिनः । पर्यवस्यन्ति यत्रैन नारायणमुपास्महे ।। णत्वं वेदान्तसिद्धान्तव्यवस्थापकतां नयन् । अङ्गं शृङ्गं श्रुतेर्यस्तु व्याचक्रे तं नमाम्यहम् ॥ इह तावत्सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्म (ब्रह्म)वा इदमग्र आसीत् आत्मा वा इदमेक एवाग्र आसीत् . . . . . छागपशुन्यायेन सामान्यशब्दानां विशेषशब्दानुरोधित्वेन न्याय्यम् । End: एवं चोत्तरपदत्वे चेत्यन्यपदान्तविधिविषयत्वाण्णत्वस्य पदान्ते निषिद्धत्वेन कापि पदान्तविधित्वाभावादपदान्तस्य मूर्धन्य इत्याधिकारमाश्रित्य पदान्तस्येति सूत्रं णत्वं च प्रत्याचक्षाणेन भाष्यकारेण तथैवोक्तत्वात्तत्र प्रत्ययलक्षणनिषेधाभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य तत्र पदत्वाविघातान्न कथं चन नाराय(ण)शब्दे सूत्रान्तरेण णत्वप्राप्तिरिति पूर्वपदादित्येव णत्वस्य वक्तव्यत्वात्तस्य च संज्ञामात्रविषयत्वादसाधारण्यं तस्य दुर्वारमिति तेनैव सर्वेषां वेदान्तवाक्यानां पर्यवसानं युक्तमिति निकण्टकोऽयं घण्टापथः ॥ नारायणपदे णत्वं संज्ञात्वैकान्तिकं यतः । तेन नारायणो विष्णुर्नान्ये मन्ये शिवादयः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy