SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3676 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF यतो मया समग्राहि समग्रा भाष्यफक्किका | श्रीनिवासमखीन्द्रांस्तान् शिरसा शरणं वृणे ॥ प्रणम्य पूर्णपाण्डित्यानण्णयार्यान्निजाग्रजान् । क्रियते श्रीनिवासेन ज्ञानरत्नप्रकाशिका | प्राचां ग्रन्थेष्वनुक्तानामप्युक्तानां च सर्वशः । सङ्ग्रहात् सुखबोधाच्च ग्राह्या प्राज्ञैरियं कृतिः ॥ इह तावदनवरतपरमपुरुषध्यानादेव सकलसांसारिकभयनिवृत्तिपूर्वकपरब्रह्मानन्दानुभवरूपमपवर्गमामनन्ति श्रुतयः ब्रह्मविदाप्नोति परम् । तमेवं विद्वानमृत इह भवति । ज्ञात्वा देवं मुच्यते सर्वपाशैः । ध्यात्वा मुनिर्गच्छति भूतयोनिम् । समस्तसाक्षि तमसः परस्तादित्यादिकाः । End : अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः । इत्यारभ्य, आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणस्स्मृतः ॥ इत्यन्तेनाराध्य स्वरूपमभिधाय. No. 4887. णत्वचन्द्रिका. NATVACANDRIKA. Substance, palm-leaf. Size, 167 x 14 inches. Pages, 28. Lines, 6 on a page. Character, Telugu and Grantha. Condition, slightly injured. Appearance, new. Begins on fol. 19a. The other works herein are Navakōti 1a, Paramukha-capetika 7a. Complete. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy