SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3662 End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF पटुप्रज्ञैरवहितैरपि युष्माभिश्चतुर्भिरप्युपायैरकम्पनीयो नयो ध्रुवशब्दाभिप्रेत इत्याह–निश्चलेति । मतिर्ममेत्यस्यान्वयार्थमितिशब्दोऽध्याहृतः । ममैवमिति । विद्या राजन्न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ॥ मायां न सेवे भद्रं ते न वृथा धर्ममाचरे [त् ] । शुद्धभावं गतो भक्तचा शास्त्राभि जनार्दनम् || अतस्ते ध्रुवा नैवं मतिः ; मम तु एवं समीचीना मतिस्संजातेति भावः ॥ कृष्णस्तत्त्वं परं तत्परमपि च हितं तत्पदैकाश्रयत्वं शास्त्रार्थोऽयं च षद्वैस्त्रिभिरिह कथितस्तत्र पूर्वत्र षट् । भक्तचर्थस्वात्मदृष्टेः करयुगलदशामध्यमे भक्त्युपायः स्वोक्तानुष्ठानवृत्तिं द्रढयितुमखिलं प्रोक्तमन्तेऽप्यशोधि || अध्यायैश्शिष्यमोहस्तदुपशमविधिः कर्मयोगोऽस्य भेदाः तत्सौकर्यादियोगस्तदु [प] चितमहिमा भूतिकामादिभेदः । भक्तिः तन्मूलभूमा भजनसुलभता भक्तिशैत्र्यादिजीवाः गुण्यं शासिताज्ञा तदधिगमपरस्सारवर्गश्च गीतः ॥ इत्यादिस्सर्वयोगो भगवति परमैकान्त्यसंप्रीतियुक्तम् एषामन्योन्ययोगो भगवति कलया नित्यनैमित्तिकानाम् । For Private and Personal Use Only · त्रिष्वप्येतेषु योगः परममिह फलं वक्तुमन्यत्प्रसक्तम् ॥ शुद्धादेशवशंवदीकृतयतिक्षोणीशवाणीशतप्रज्ञातल्पपरिष्कृतश्रुतिशिरः प्रासादमासेदुषीम् ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy