SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3661 Beginning : श्रीमान्वेङ्कटनाथार्यः . . सन्निधत्तां सदा हृदि ।। यतिपरिबृढो यद्गीतानामदर्शयदञ्जसा निगमपरिषन्नेदीयांसं निरामयमाशयम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारथिः । अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमलमतिमात्रैरद्य चिन्ते (त्ते विषादैः । उपनिषदमुदारामुद्वमन् क्वापि लक्ष्ये शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा । सन्तस्सानुग्रहैश्चित्तैस्तमःप्रमथिनीमिमाम् । भजन्तु भगवद्गीताभाष्यतात्पर्यचन्द्रिकाम् ॥ श्रीमद्गीतां व्याचिख्यासुरविनपरिपूरणप्रचयगमनार्थ परमाचार्यस्य सङ्घह श्लोकनिर्माणमुखेन तदर्थोपदेष्टुतां तदनुवृत्तेस्स्वाचार्यस्य सम्प्रीणनतामप्यनुसन्दधानः परमाचार्यभजनरूपं मङ्गलमाचरति-यत्पादाम्भोरुहेत्यादि । यच्छब्देन सर्वोत्तराचार्यगुणपोष्कल्यहेतुकां प्रसिद्धिं सूचयति । See under the next number for the end. No. 4874. गीताभाष्यव्याख्या-तात्पर्यचन्द्रिका. GITABHASYAVYAKHYA : TATPARYACANDRIKA. Substance, paper. Size, 11 x 9 inches. Pages, 405. Lines, 20 on a page. Character, Grantha. Condition, good. Appearance, new. Contains the Adhyāyas 10 to 18 complete. Same work as the above. See under the previous number for the beginning. 326 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy