SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 4571. एकादशोत्तरशतवाक्यग्रन्थः. ĒKĀDASOTTARASATAVAKYAGRANTHAḤ. Acharya Shri Kailassagarsuri Gyanmandir Pages, 19. Lines. 22 on a page. Begins on fol. 477 of the MS. described under No. 1021 Complete. This gives, in 111 benedictory sentences based on Upanisdic ideas and passages, the essence of Advaita Vedanta : by Sankaracärya. Beginning : शरीरत्रयव्यतिरिक्तावस्थात्रयनित्यनिर्विकारासङ्गखप्रकाशापरोक्षनित्यमु कसर्वान्तरसच्चिदानन्दसर्वगतपरिपूर्ण (1) परिच्छिन्नाद्वितीयशुद्धप्रत्यगात्मानु - भवस्सम्यग्भूयात् । 310-A स्वप्ने स्थूलशरीराभावेऽपि सुषुप्तौ सूक्ष्मशरीराभावेऽपि समाधौ कारणशरीराभावेऽप्यवस्थात्रयेऽपि यश्चिद्रूपात्मा मणिसूत्रमिवानुस्यूततया निरन्तरं भासते स चिद्रूपात्मैवाहमस्मीत्यव (न्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवस्सम्यग्भूयात् । निरुपमनिगमान्तैर्नेति नेतीतिवाक्यै - निरवधिकसुखाब्धौ नित्यमानन्दयामः । 3407 End: यस्य प्रसादादहमेव विष्णुर्मय्येव सकलं परिकल्पितं चेत्यात्मखरू - पमहं विजानामीत्यस्य श्रीगुरोः पादारविन्दयोरचञ्चला भक्तिर्नि ( रन्त ) रं भूयात् । आहोवा (यदुत) किमिति पक्षे भेदबुद्धिर्जनानां निमिषमपि मतिर्मे निष्कले किं न यातात् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy