SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3406 A DESCRIPTIVE CATALOGUE OF प्याययन् कल्याणचरित्रे रतैरिव अलङ्कुर्वन् शश्वद्विश्वं विचचार । तत्र कदाचिद्रामविशेषे कूश्माण्डमिव पाण्डुराङ्गमुलुकमिव सूर्या[व लोकनाक्षमं लज्जया जनावलोकनाक्षमं मां त्राहि त्राहीति पुनः पुनः प्रणमन्तं कं चन कुष्ठिनं साधनचतुष्टयसम्पन्नमालोक्य परमकारुणिकत्वेन तावदेनं संसारसङ्कटान्मोचयन् कृतार्थीकुर्यामिति निश्चित्य --- तेषामहं समुद्धर्ता मृत्युसंसारसागरात्. इति प्रतिज्ञापरिपालनार्थ तथा चकार । * * Acharya Shri Kailassagarsuri Gyanmandir वाक्यार्थ मनसि निधाय प्रश्नोत्तरश्लोकरूपेण निबबन्ध । तत्र प्रश्नव्याजेन तद्वाक्येनैव तत्त्वं बोधयितुं तमेव शिष्यं पृच्छति — किं ज्योतिरिति । किं ज्योतिस्तव भानुमानहान मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने किं तत्राहमतो भवान् परमकं ज्योतिस्तदस्मिन् प्रभो ॥ तव किं ज्योतिः ? केन ज्योतिषा अव ( आ ) लोकेन अन्धकारनिवृत्तिद्वारा तवेष्टदर्शनं भवेत् ? End : तस्मादहं ब्रह्मा (स्मी ) ति नित्यशुद्धबुद्धमुक्त परमानन्दस्वभावं ब्रह्मवास्मीति ज्ञानात्कृतकृत्यो भवेत् ॥ Colophon : इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोपालयोगीन्द्रशिष्य स्वयम्प्रकाशयोगीन्द्रविरचितैक श्लोकव्याख्या समाप्ता ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy