SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1684 A DESCRIPTIVE CATALOGUE OF Colophon: इति श्रीपाझे पुराणे गजारण्यमाहात्म्ये एकत्रिंशच्छततमोऽध्यायः ।। .End: जम्बूनाथस्य माहात्म्यं यः पठेच्छृणुयादपि । विदुषे शिवभक्ताय दद्याद्वालिख्य भक्तितः ॥ स भुक्त्वा विपुलान् भोगान् पुत्रपौत्रादिभिर्युतः । सौवर्णेन विमानेन शतरुद्रीयते(के)न च ॥ यो लिङ्गमर्चयेद्भक्तया स चिरं भद्रमश्नुते । Colophon: इति श्रीपाझे पुराणे गजारण्यमाहात्म्ये विशिष्टकथनं नाम पञ्चपञ्चाशच्छततमोऽध्यायः ॥ _No. 2400. गजेन्द्रमोक्षणम्. GAJENDRAMOKSAŅAM. Substance, palm-leaf. Size, 118 x 1 inches. Pages, 20. Lines, 5 on a page. Character, Nandinagari. Condition, injured. Appearance, old. Adhyayas 1 to 4, complete. This treats of the mythical story of the elephant's release from the grip of the crocodile brought about by Vişņu, and consists of the first four Adhyāyas in Bhāgavata, 8th Skandha. The text here begins with the 30th stanza of the first Adhyāya. Beginning: तत्राभिजज्ञे भगवान् हरिण्यां हरिमेधसः । हरिरित्याहतो येन गजेन्द्रो मोचितो ग्रहात् ॥ परिक्षिदुवाचबादरायण एतत्ते श्रोतुमिच्छामहे वयम ॥ हरिय॑था गजपतिं ग्राहग्रस्तममूमुचत् ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने प्रथमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy