SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS, 1683 This professes to be a portion of the Padmapurāņa and treats of the greatness and sanctity of the Gajāraṇyakņētra, now called Tiruvānaikkāval which is near Trichinopoly. The colophons of some Adhyayas give their subject-matter thus :-- - १३४. तीर्थोत्पत्तिकथनम् ; १३५. नरतीर्थस्नानविधिः; १३७. अखिलाण्डेश्वरीतपःप्रभावः ; १३९. देव्यै वरप्रदानम् ; १४०. विष्णुनाथप्रति. ष्ठापनम् ; १४१. वेदपादस्तवः ; १४२. निऋतिवाहनदानम् ; १४३. रङ्गनाथशिवभक्तिप्रकाशनम् ; १४५. अगस्त्यदक्षिणदिक्प्रस्थापनम् ; १४७. श्वेतगजपूजाविशिष्टकथनम् ; १४९. ब्रह्मेश्वरवैभवः ; १५०. शहरेश्वरवैभवः १५१. गर्भगेहवैभवः; १५२. भूतिप्रकारमहिमानुवर्ण. नम् ; १५३. राजराजेश्वरवैभवः १५५. विशिष्टकथनम्. Beginning: कदाचिन्नैमिशारण्ये मुनयस्संशितव्रताः । कर्शिताङ्गास्तपोभिश्च जटावल्कलधारिणः ॥ भस्मक्षिप्तत्रिपुण्ड्राङ्कफालदेशपरिष्कृताः । रुद्राक्षमालाभरणाः शिवपूजेषु(जासु)तत्पराः ।। श्वेतयन्तः पुरोभागं शुभैर्दन्तांशुमण्डलैः । पुराणपाठकाः केचित् कर्तारश्च स्मृतेः परे । पाठयन्तश्च शास्त्राणि कोच शिच्छिण्या(न् )समाहितान् । वदन्ति शिवमाहात्म्यं ध्यायन्तश्च शिवं परे । उच्चरन्तस्स्तुति शम्भोरर्चयन्तो दिवाकरम् । तापसाश्शौनकमुखाः ये(य)मिनस्तत्त्ववेदिनः ।। ज्वलन्त इव तेजोभिर्जङ्गमा निगमा इव । सत्रमारेभिरे दीर्घ समवेतास्तपोधनाः ॥ 199 For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy