SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1666 A DESCRIPTIVE CATALOGUE OF अतो यूयं त्वरेणैव गत्वा श्रद्धापुरस्सरम् । श्रीकालहम्तिनगरी पूर्वोक्तेनैव वर्त्मना ॥ लिङ्गान् संपूज्य विधिवत् साक्षात्कृतमहेश्वर(): । अभवन् कृतकृत्याश्च मा शङ्किष्ठाः(ध्वं) कदाचन ॥ अतिरहस्यमिदं कथितं मया चलितमद्भुतमाशु शुभप्रदम् । गोपनीयमनमज्जनसंसदि बोधनीयमतिशुद्धधियां सदा ।। Colophon: इति श्रीशिवरहस्यसङ्ग्रहे उपरिभागे रोमशभरद्वाजसंवादे श्रीकालहस्तिस्थलमाहात्म्ये नवतितमोऽध्यायः ।। करचरणकृतं वा कर्मवाक्कायजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमख शिव शिव करुणाब्धे श्रीमहादेव शम्भो ।। No. 2386. कालहस्तिमाहात्म्यम्. KĀLAHASTIMĀHĀTMYAM. Substance, palm-leaf, Size, 156X1} inches. Pages, 558. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, old. Adhyāyas 31 to 89, complete. Herein said to form part of the Uttarakhanda of the Sivarahasya. The MS. is dated Thursday, the 9th of Vaisakha in the year Viśyāvasu. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy