SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1663 Begins on fol. 42a. The other work herein is Vaišākhamahatmya la. Breaks off in the 21st Adhyāya. This treats of the worship to be conducted in the temples of Visnu and Siva during the mouth of Kartika, and of the lighting of lamps tborein. Beginning : इन्द्रनीलमणिश्यामं सम्यग्विद्याप्रबोधकम् । सर्वसम्पत्प्रदं वीरं राघवं तं नमाम्यहम् ॥ ऋषयः-- सूत नः कथितं पुण्यं माहात्म्यं माधवस्य च । भूयोऽन्यं श्रोतुमिच्छामः कार्तिकस्य च वैभवम् ॥ कलौ कलुषचित्तानां दारागारात्ममानिनाम् । संसाराब्धौ निममानामनायासेन का गतिः ।। को धर्मस्सर्वधर्माणामधिको मोक्षसाधनः । को देवस्सर्वदेवेषु गुरुर्गुरुफलप्रदः ।। श्रीसूतःमुनयस्साधु पृष्टोऽहं भवद्भिर्विष्णुकीर्तनम् । सुस्मारितं जगद्भद्रं सर्वलोकमुखं वरम् ।। तन्निर्वाणाय कल्पेत श्रोत्रानन्दकरः परः । Colophon: - इति श्रीस्कन्दपुराणे प्रायश्चित्तकाण्डे कार्तिकमाहात्म्ये प्रथमोऽ. ध्यायः । End: भवदागमनं मह्यं हेतुः कल्याणबु(वृ)द्धये । एवं वदन्तं राजानं विप्रेन्द्रोत्फुल्ललोचनः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy