SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1662 Colophon : www.kobatirth.org End : A DESCRIPTIVE CATALOGUE OF प्रणिपत्य महाभक्तचा नारदस्तु पितामहम् । * * फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम् । येनाहं त्वत्प्रसादेन पदं यामि परं हरेः ॥ कार्त्तिकस्य तु मासस्य माहात्म्यं वक्तुमर्हसि । दीपदानस्य माहात्म्यं व्रतानां नियमन्तथा ॥ गोपीचन्दनमाहात्म्यं माहात्म्यं तुलसीषु च । मालतीपुष्पमाहात्म्यं वारिजानां महाफलम् || सुनिपुष्पस्य माहात्म्यं याथातथ्येन सुव्रत । धात्रीफलस्य माहात्म्यं तत्पत्रैर्विष्णुपूजनात् ॥ * इति स्कन्दपुराणे कार्त्तिकमाहात्म्ये दशमोऽध्यायः ॥ मार्गशीर्षे कृष्णपक्षे पञ्चम्यामिन्दुवासरे । कार्त्तिकस्य तु माहात्म्ये अध्यायं दशमं स हि ॥ अलिखत्पुष्पवाट्यां च वेल्लकयन्वयसंभवः । Acharya Shri Kailassagarsuri Gyanmandir एकेन हरिनाम्ना वै सर्वपापं प्रणश्यति । तथा गङ्गावगाहेन पापराशिर्विनश्यति || No. 2384. कार्तिक माहात्म्यम् . KĀRTIKAMĀHĀTMYAM. Colophon : इति स्कन्दपुराणे वैष्णवसारोद्धारे कार्त्तिकमाहात्म्ये त्रयोदशो ऽ - ध्यायः ॥ 兆 For Private and Personal Use Only Substance, palin-leaf. Size, 19 x 13 inches. Pages, 40. Lines, 8 on a page. Character, Telugu. Condition, injured. Appearance, old.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy