SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ( नां) ब्रह्मचक्षते ॥ Pages, 11. दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् । सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥ अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् । अहं ब्रह्मेति यत्सर्वं विजानाति नरस्सदा ॥ हन्यात्स्वयमिमान् कामान् सर्वाशी सर्वविक्रयी । सर्व निषिद्धं कृत्वापि कर्मभिर्न स बध्यते ॥ निमिषं निमिषार्धं वा शीताशीतनिवारणम् । अचला केशवे भक्तिः विभवै किं प्रयोजनम् ॥ भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ समानं चिन्तयेद्योगी यदि चिन्त्यमवेक्ष्य ( पेक्ष ) ते । भूतवस्तुन (न्य) शोति (चि) त्वे पुनर्जन्म न विद्यते । आत्मयोगवतो (मवो) चद्यो भक्तियोगं (ग) शिरोमणिम् । तं वन्दे परमात्मानं नन्दनन्दनमीश्वरम् ॥ Colophon : हरिः ओं तत्सदिति श्रीभगवदुत्तरगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे ज्ञानयोगो नाम तृतीयोऽध्यायः । No. 2374. उत्तरगीता. UTTARAGĪTĀ. Acharya Shri Kailassagarsuri Gyanmandir Lines, 5 on a pige. For Private and Personal Use Only 1649
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy