SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1648 www.kobatirth.org Gurudhyāna Parameśvaridhyana Śivāṣṭaka A DESCRIPTIVE CATALOGUE OF Märkandeyesvarastava Annapurṇādhyana Balamantraprayōgasādhana Bālāpūjāvidhāna Beginning : Atharvanarahasyalakṣmidhyāna Lakṣmīnārāyaṇadhyāna. Lakṣmikavaca अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ परम्परस्यात्प्र(: प्र) कृतेरनादिम् एकं निविष्टं बहुधा गुणानु (हासु) । सर्वालयं सर्वचराचरस्थं त्वामेव विष्णुं शरणं प्रपद्ये ॥ अर्जुनः Acharya Shri Kailassagarsuri Gyanmandir यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं हेतुसाधनवर्जित (ज्ञानज्ञेयखरूपक) म् ।। तत्क्षणादेव मुच्येत तज्ज्ञानं ब्रूहि केशव । श्रीभगवानुवाच -- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥ For Private and Personal Use Only Fol. ibid. 120a 121a 122a 1236 1266 1276 1296 1376 1386
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy