SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1640 A DESCRIPTIVE CATALOGUE OF Breaks off in the second Adhyāya. This is a portion of the Brahmaņdapııräņa, Ksētramäbatmyakhanda, treating of the greatness of Vişnu as Nrsiriha worshipped at Ahobila. Beginning: नैमिशेऽनिमिषक्षेत्रे मुनयः शौनकादयः। सूतं दृष्ट्वा महात्मानं पप्रच्छुरिदमादरात् ।। अहोबिलस्य माहात्म्यं श्रोतुकामा वयं मुने । ब्रूहि सर्वोपकाराय सूत पौराणिकोत्तम । सूतः--- प्रणम्य परमात्मानं परमानन्दकारणम् । प्रवक्ष्यामि यथापूर्व माहात्म्यं नृहरेः परम् ।। पुरा तु जाह्नवीतीरे मुनयम्सनकादयः । कृतात्मानः परं प्रीत्या पप्रच्छुर्नारद मुनिम् ।। भगवन् ज्ञानिनां श्रेष्ठ भवसंतप्तचेतसाम् । उत्तारणकर प्राज्ञ सत्यसङ्कल्पवैभव ॥ अयने दशभागे तु ये विशेषा महीयसः । भूधरस्योत्तरे भागे योजनद्वयसंमिते ॥ नन्द्याश्रमं महापुण्यं . . . . । . . . . यथासान्त्वं सुभूषितम् ।। Colophon: इति श्रीब्रह्माण्डपुराणे क्षेत्रमाहात्म्यखण्डे श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः ॥ भगवन् तपसां श्रेष्ठ नारदाना . . . । . . . शैलस्य नामासीद्गरुडाचल नारद ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy