SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1639 Beginning : कैलासशिखरे रम्ये नानाधातुविचित्रिते। नानाद्रुमलताकीणे नानापुष्पोपशोभिते ॥ नमस्कृत्य सुखासीनं ब्रह्मा पृच्छति शङ्करम् । केषु केषु च स्थानेषु द्रष्टव्यानि मया प्रभो।' महेश्वरौ(र उ)वाच-- नामानि च प्रवक्ष्यामि पुण्यान्ना(म्ना)यानि यानि च । एतत्ते परमं गुह्यं महापातकनाशनम् ।। वाराणस्यां महादेवं प्रयागे तु महेश्वरम् । नैमिशे देवदेवेशं गयायां च पितामहम् ॥ लिङ्गेश्वरे तु वरदं ज्वललिङ्गं ज्वलप्रिये । स्थानानि चाष्टषष्टिरु(स्ते)मया प्रोक्तानि सुव्रत ।। एतानि शृणुयाद्यस्तु पठति श्रावयेत्सुधीः । शिवार्चनस्य समये सर्वपापैः प्रमुच्यते ।। सर्वान् कामानवाप्नोति शिवलोके महीयते । Colophon: अष्टषष्टिस्थानानि संपूर्णानि ॥ End: No. 2369. अहोबिलक्षेत्रमाहात्म्यम्. AVIOBILAKSÉTRAMAHĀTMYAM. Substance, palun-leaf. Size, 178 X 11 inches. Pages, 5. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old. Begins on fol. 916. The other works hercin are Pinākiniināhātmya 1a, Suvarņamukharimāhātmya 19a, Srirangamāhātmya 010, Venkatagirimābātmya 76a, Tattvagirimāhātmya 940. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy