SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1637 पुत्रपौत्रादिभिस्त्यक्ता(क्ता) स्वपतिं याधिरोहति । स्वर्गलोके च तो चोभौ दिव्यस्त्रीभिरलङ्कतौ ।। No. 2367. अरुणाचलमाहात्म्यम्. ARUNĀCALAMĀHATMYAM. Substance, paper. Size, 13% X 84 inches. Pages, 190. Lines, 20 on a page. Character, Dāvanāgari. Condition, good. Appearance, new. Adhyayas 1 to 31, complete; 32nd, incomplete. This describes the greatness and sacredness of Aruņācala or Tiruvannamalai, in the South Arcot district of the Madras Presidency. Beginning : श्रीमत्संबन्धविघ्नेशं विघ्नान्धतमसो रविम् । शोणाचलात्मजं वन्दे दन्तावळमुखं सदा ॥ सञ्जायते शिवज्ञानं यस्य दर्शनमात्रतः । तं वन्दे शोणशैलेशमपीतकुचयान्वितम् ।। स्मेराननां सुरनुतां कमलासनवल्लभाम् । कुन्देन्दुधवळच्छायां सेवे मधुरभाषिणीम् ।। शौनकाद्या महात्मानो मुनयो हृष्टमानसाः। अरुणाचलमाहात्म्यं श्रोतुकामास्समन्ततः ।। आगतं नैमिशारण्ये सूतमेत्येदमब्रुवन् । अरुणाचलमाहात्म्यं भवतो मुखपङ्कजात् ।। श्रोतुमिच्छापरास्सर्वे वयमीशप्रसादतः । श्रीसूतः-- यूयं शृणुत यत्पूर्व नन्दीश्वरमुखाच्छूतम् ॥ मार्कण्डेयेन तद्वक्ष्ये मुनयो विहितादराः । 196-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy