SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1636 www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF श्रीकृष्ण उवाच चौलं मौजी विवाह व्रतं काम्योपवासितम् । मलिम्लुचे सदा त्याज्यं गृहस्थेन विशेषतः || * श्रीलक्ष्मीरुवाच -- अधिमासे च संप्राप्ते किङ्कार्य ब्रूहि मे प्रभो । कस्योद्देशेन दातव्यं परत्रेक (ह) प्रदायक (दश्च कः ) || ( श्रीकृष्ण उवाच ) - शृणु देवि महाभागे सर्वलोकस्य हेतवे । स्वयं दाता स्वयं भोक्ता यो ददाति द्विजातये | नान्यो दाता न भोक्ता च इह लोके परत्र च । Acharya Shri Kailassagarsuri Gyanmandir * Colophone : इति भविष्योत्तरपुराणे मलमासमाहात्म्ये प्रथमोऽध्यायः ॥ श्रीकृष्ण उवाच ---- शृणु देवि महाभागे मलमासविधानता (क) म् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। * Colophon: इति श्रीभविष्योत्तरपुराणे अधिकमासमाहात्म्ये दशमोऽध्यायः || श्रीलक्ष्मीरुवाच दानं तीर्थाश्रितं मोक्षं स्वर्गञ्च वद मे प्रभो । केन मोक्षमवाप्नोति न स्वर्गे वसेच्चिरम् ॥ या स्त्री सवर्णसंशुद्धमृतं पतिमनुव्रजेत् । सा मृता स्वर्गमाप्नोति वर्षाणि पूर्वसया || For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy