SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1632 A DESCRIPTIVE CATALOGUE OF इति श्रीमच्छैवपुराणे वायवीयसंहितायां ब्रह्मपात्कु(पाट्कु)लीयसंवादो नाम द्वितीयोऽध्यायः॥ * इत्यादिमहापुराणे वायवीयसंहितायां अष्टादशोऽध्यायः ॥ वायुरुवाचततस्त्रिदशमुख्यास्ते शक्रविष्णुपुरोगमा(ः) । सर्वे भयपरिग्रस्ता दुद्रुवुर्भयविह्वलाः ॥ End: विनिकृत्तोत्तमाङ्गाश्च पेतुरुळ सुरोत्तमाः । हतेषु तेषु देवेषु पतितेषु सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् । प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसन्निभम् ।। दुद्राव मरणागीतो यज्ञो मृगवपुर्धरः । स विष्फार्य महच्चापं दृढज्याघोषभीषणम् ॥ भद्रस्तमाभदुद्राव विक्षिपन्नेव सायकान् । आकर्ण्य. No. 2365. स्कान्दोपपुराणम्. SKĀNDOPAPURĂŅAM. Substance, palan-leaf (Sritāla). Size, 14 x 2 inches. Pages, 216. Lines, 11 on a page. Character, Telugu. Condition, good. Appearance, old. Adhyayas 27 to 49, and 67, 89, 90. This is an Upapurāņa treating of the lives of certain Saiva devotees. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy