SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1913 इति पृष्टो मुनिवरस्सूतः कारुण्यविग्रहः । सर्वज्ञं साम्बमीशानं देवदेवं जगद्गुरुम् ॥ ध्यात्वा क्षेत्रोत्तमं शम्भोः वक्तुमारभते मुदा । श्रीसूतःशृणुध्वमृषयस्सर्वे शिवभक्तिपरायणाः । विशिष्टतरमेकं यत् स्थानं शम्भोः परात्मनः ।। सर्वसौभाग्यदं सद्यः चतुर्वर्गफलप्रदम् । ब्रह्मविष्णुमहेन्द्रायैस्सेवितं सर्वसिद्धये ॥ पुरा नन्दवने कुम्भसम्भवेन मनीषिणा । प्रोक्तं तद्विस्तरेणैव वसिष्ठादिमहात्मनाम् ॥ वक्ष्ये पुरातनं पुण्यं श्रीमद्धालास्यसंज्ञितम् । श्रवणात्सर्वपापघ्नं वेदान्तेषु प्रकाशितम् ॥ Colophon: इति स्कान्दपुराणे अगस्त्यसंहितायां हालास्यमाहात्म्ये प्रभविधिर्नाम प्रथमोऽध्यायः ॥ ___ इति श्री . . हालास्यमाहात्म्ये शम्भुकूपशीवृक्षानयनं नाम सप्ततितमोऽध्यायः ॥ End: अनुभूयातुलान् भोगान् इह लोके परत्र च । अन्ते सायुज्यसंज्ञां च परमां मुक्तिमाप्नुयात् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy