SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ऐश्वर्यं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानामनाधारमविक्रियम् ॥ * * श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनाम् । कलये हृदये नित्यं कदम्बवननायकीम् ॥ कारुण्यमदनिष्यन्दं कैवल्यवनचारिणम् । कालाम्बुदश्यामळाङ्गं कलभास्यं समाश्रये ॥ www.kobatirth.org * विद्यते भुवि दिश्यैश्यां विद्वज्जनमनखपि । तस्य मध्ये महामेरोः मध्यशृङ्गं महत्तरम् ॥ प्रशस्तमस्ति शिखरं महामण्डलमण्डितम् । तदूर्ध्वे पावनेऽत्यन्तदर्पणोदरवत्समम् ॥ राजते तत्र शिखरे राजते राजतो महान् । प्रासादस्तेजसां राशिदुर्निरीक्ष्यः पिनाकिनः ॥ रत्नप्रदीपवलयैरतितेजस्समन्वितैः । प्रासादस्यान्तरे तस्य चतुर्द्वारसुशोभिते ॥ श्रीकण्ठं परमेशाख्यं लिङ्गमस्ति चिरन्तनम् । समकालोदितानन्तशुभ्रांशुनिभमाभया ॥ श्रीकण्ठपरमेशाख्यज्योतिर्लिङ्गस्य सन्निधौ । शिववन्निर्मलतरमस्ति तीर्थ महत्तरम् ॥ 214 * For Private and Personal Use Only * Acharya Shri Kailassagarsuri Gyanmandir 1911
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy