SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1906 A DESCRIFTIVE CATALOGUE OB बभूवोर्वी तदा मत्ता धनवीर्यतपोबलैः । नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥ स कदाचिन्महाबाहुररण्येऽनुसरन्मृगम् । शुश्राव शब्दमसकृत् त्रायखेति च योषिताम् ।। Colophon: इति मार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः ॥ इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः ॥ End: सम्प्राप्य भूतिमतुलां विमाने स महीपतिः । आशां(सां) चक्रे पुराकारैर्वप्रपाकारसंवतैः ।। ततस्तद्भूतिमालोक्य श्लोकमत्रोशना जगी । दैत्याचार्यो महातेजाः सर्वशास्त्रार्थतत्त्ववित् ॥ शुक्रःअहो तिती(ति)क्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रः अमृतत्वमवाप्तवान् । No. 2597. हरिश्चन्द्रोपाख्यानम्. HARIŚCANDRO AKHYĀNAM. Substance, paper, Size, 133 X 8 inches. Pages. 266. Lines, 17 on a paye. Character, Telugu. Condition, slightly injured. Appearance, old. Complete in 6t Adhyayas. Same work as the estract froin the Skanda-Purāna desoribed above. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy