SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1905 वक्तव्यं मे महब्रह्मन् यतो लोकेषु विश्रुतः ॥ ब्रह्मोवाचवैवस्वतमनोवंशे सजातो नृपसत्तमः । त्रिशङ्करिति विख्यातो विश्वामित्रवशानुगः ।। चरितं सर्वपापघ्नं त्रिषु लोकेषु विश्रुतम् । तस्य पुत्रो हरिश्चन्द्रस्सत्यव्रतपरायणः ।। Colophon: इति श्रीस्कान्दे तीर्थखण्डे पञ्चक्रोशमाहात्म्ये हरिश्चन्द्रोपाख्याने प्रथमोऽध्यायः ॥ End: एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया मुने । यत्ते हितं प्रवक्ष्यामि तत्पृच्छस्व महामते ।। तस्मात्पुण्यतरं प्रोक्तं पञ्चक्रोशं महत्तरम् । तत्प्रभावो विशेषेण वर्णितुं न मया क्षमः ।। Colophon: इति श्रीस्कान्दे तीर्थखण्डे पञ्चक्रोशमाहात्म्ये हरिश्चन्द्रोपाख्याने बमनारदसंवादे एकषष्टितमोऽध्यायः ॥ श्रीहरिश्चन्द्रोपाख्यानं सम्पूर्णम् ॥ मार्कण्डेयपुराणस्थहरिश्चन्द्रोपाख्यानम् । पक्षिणः-- हरिश्चन्द्रेति राजर्षिरासीत्रेतायुगे पुरा।। धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ।। न दुर्भिक्षं न च व्याधिः नाकालमरणं नृणाम् । नाधर्मरुचयः पौराः तस्मिन् शासति पार्थिवे ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy