SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TRE SANSKRIT MANUSCRIPTS. 1908 End: एवं योगोपपन्नेन यतिना प्राप्यते शिवम् । उपाधिरहितं नित्यं ब्रह्मणः परमं पदम् ।। एष वर्णाश्रमाचारो यथावत्कथितस्तव । अतः परं किमाख्येयं निवेदय मम प्रिये ॥ Colophon: इति श्रीस्कान्दे पुराणे तीर्थकाण्डे सुवर्णमुखरीमाहात्म्ये श्रीकाळहस्तिप्रशंसायाम् उमामहेश्वरसंवादे आश्रमधर्मकीर्तनं नाम चतुर्विंशोs. ध्यायः ॥ The contents of the chapters as given in the colophons are :१. अर्जुनतीर्थागमन. १३. नागेश्वरप्रशंसा. २. भरद्वाजदर्शन. १४. परशुरामप्रशंसायां नारददेशः. ३. अगस्त्यदक्षिणदिग्गमन. १५. परशुरामेश्वरप्रशंसा. ४. सुवर्णमुखरीजन्मकथन. १६. ब्रह्मवरलाभः. ५. स्नानप्रशंसा. १७. कालहस्तिवरलाभः. ६. मार्गतीर्थदर्शन. १८. शिवमाहात्म्यकथन. ७. श्रीवेङ्कटाचलप्रशंसायां श्रीवि. १९. पञ्चाक्षरीतीर्थव्रतकीर्तन. ष्णुमाहात्म्यकथन. २०. द्वीपकथन. ८. वराहावतारकीर्तन. २१. जम्बूद्वीपकथन. ९. शङ्खागस्त्यव्रतचर्या. २२. कर्मनिरूपण. १०. अगस्त्यशङ्खवरलाभ. २३. धर्मकीर्तन. ११. कलिङ्गेश्वरप्रशंसा. २४. आश्रमधर्मकीर्तन. १२. पराशरशुकतीर्थप्रशंसा. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy