SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1902 Beginning: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF काधिनाथ श्रेयसामेकहेतवे । विद्याधराय वेद्याय साम्बाय शशिमौलये || पावने नैमिशारण्ये शौनकाद्या महर्षयः । चकिरे लोकरक्षार्थं सतं द्वादशवार्षिकम् || तानभ्यगच्छत्कथको व्यासशिष्यो महामतिः । मुनिरुग्रश्रवा नाम रोमहर्षणनन्दनः || सम्यगभ्यर्चितस्तेषां सूतः पौराणिकोत्तमः । विचक्रे विधिवद्दिव्यं पुराणं स्कन्दनामकम् || सृष्टिसंहारवंशानां वंशानुचरितस्य च । तथा मन्वन्तराणाञ्च विस्तरं स न्यवेदयत् ॥ तथा तीर्थप्रभावांश्च श्रुत्वा ते मुनिपुङ्गवाः । ऊचिरे वचनं नूनं कथाश्रवणकाङ्क्षया || ऋषय: तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया । नदीनां पर्वतानाच क्षेत्राणां सरसामपि ॥ निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी । नीता भुवमगस्त्येनेत्याख्यातं भवतानघ । तदुत्पत्तिं प्रभावञ्च तीर्थौघांश्च समाश्रितान् । श्रोतुं नः प्रीतिरुत्पन्ना सम्यग्वक्तुं त्वमर्हसि ॥ Colophon : इत्यादिमहापुराणे श्रीस्कान्दे तीर्थकाण्डे सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थागमनं नाम प्रथमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy