SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1898 Ind: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir मुनिषप्युपविष्टेषु सूतोऽपि च निजाज्ञया । शौनकादीन् मुनीन् सर्वान् शक्तेः पौत्रोऽभ्यभाषत ॥ मया ज्ञातमिदं सर्वं नैमिशारण्यवासिनः । मम शिष्येण सूतेन सेतुमाहात्म्यमुत्तमम् ॥ पठन्तु शृण्वन्तु तथा शिष्याणां पाठयन्तु च । तच्छ्रुत्वा वचनं तस्य ते प्राहुर्बाढमित्यपि ॥ ततो व्यासोऽपि सूतेन शिष्येण च समन्वितः । अनुज्ञाप्य मुनीन्सर्वान् कैलासं पर्वतं ययौ ॥ ऋषयो नैमिशारण्यनिलयास्तुष्टिमागताः । प्रत्यहं सेतुमाहात्म्यं शृण्वन्ति च पठन्ति च ॥ Colophon : इति श्रीमत्स्कान्दे पुराणे सेतुमाहात्म्ये द्विपञ्चाशोऽध्यायः ॥ No. 2588. सेतुमाहात्म्यम् - SETUMĀHĀTMYAM. Substance, palm-leaf. Size, 163 x 18 inches. Pages, 431. Lines, 6 on a page. Character, Telugu. Condition, fair. Appearance, Cold. Begins on fol. 1a. The other work herein is Samudrasnanavidhi 216a. From the end of the 7th to the 52nd Adhyaya. Same work as the above. The scribe adds :-- अलिखन्नृसिंहदेवरतिम्मान्तर्वाणिरधिपराभवशरदम् । बाहुलबाहुळपश्चम्य निमिषगुर्वहनि सेतुमाहात्म्यम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy