SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1879 श्रुत्वैतच्छौनकादा(द्या)स्ते सूतं पौराणिकोत्तमम् । गन्धपुष्पाक्षतैस्सम्यक् अर्चयामासुरादरात् ॥ श्रोतव्यमेतदखिलं पुरुषैः पुराणं श्रेयस्करं श्रुतिसुखं नियतं यशरयम् । धर्मिष्ठमद्भुतफलं शृ(सि)तभूधरस्थ रामस्य विप्रमुखतः कृतपुण्यपुजैः ।। Colophon: इति श्रीमद्ब्रह्माण्डपुराणे क्षेत्रवैभवखण्डे श्वेतगिरिमाहात्म्ये पुराणप्रस्तावकथनं नाम द्वादशोऽध्यायः ।। ऋषयः ब्रह्मगुण्ड्युत्तरे तीरे श्रवणात्सर्वमङ्गळः । श्रु(सि)तोऽद्रिस्सुमनोवासश्श्रुतोऽस्माभिरिहाधुना ।। सा ब्रह्मगुण्डिका सूतं विख्याता जलवाहिनी । सबजा वा मलयजा हिमाद्रितनयाथवा ॥ End: तस्मात्सर्वप्रयत्नेन कलौ पापापहे नृणाम् । कर्तव्यं तज्जले सम्यक् सानं पापप्रणाशनम् ।। Colophon: इति श्रीब्रह्माण्डपुराणे क्षेत्रवैभवखण्डे श्वेतगिरिमाहात्म्ये ब्रह्मकुण्डिमहिमानुवर्णनं नाम त्रयोदशोऽध्यायः ।। The following is a list of the contents of the various chapters as given in the colophons :इति श्रीब्रह्माण्डपुराणे क्षेत्रवैभवखण्डे श्वेतगिरिमाहात्म्ये-- १. तत्तत्स्थलनिरूपणम्. २. श्वेताद्रिकथनम्. ३. रामकुण्डमहिमानुवर्णनम्. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy