SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1878 A DESCRIPTIVE CATALOGUE OF श्रुत्वा कौतूहलाते वै सूतं पौराणिकोत्तमम् । प्रणिपत्त्य महाभागाः पप्रच्छुरिदमावरात् ॥ ऋषयःसूत सूत महाप्राज्ञ व्यासशिष्य महामते । श्रुतं तव मुखाम्भोजात् खयंव्यक्तादिवैभवम् ।। तत्तत्क्षेत्रादिविस्तारं तत्तत्पुष्करिणीफलम् । तत्तद्विमाननिर्माणं तत्तत्सेवाफलं श्रुतम् ॥ श्रुतं विस्तरतो विद्वन् तत्तत्फलविधायकम् । इदानीं श्रोतुमिच्छामः किञ्चित्पूर्व त्वयोदितम् ॥ श्रीशैलक्षेत्रमाहात्म्ये प्रदक्षिणकथाविधौ । श्वेताद्रिः कश्चिदस्तीति सर्वगिर्युत्तमोत्तमः ॥ विस्तार्य तदिदानीं त्वं समाचक्ष्व महामते । श्रोतुं विस्तरतो ब्रह्मन् परं कौतूहलं हि नः ।। इत्युदीरितमाकर्ण्य मुनिभिश्शौनकादिभिः । रोमहर्षणिराभाष्य वचनं चेदमब्रवीत् ॥ . सूतःश्वेताद्रिस्थलमाहात्म्यं वच्म्यहं शिवशासनात् । शृणुध्वमृषयस्सर्वे शृण्वतां नास्ति पातकम् ।। Colophon: इति श्रीब्रह्माण्डपुराणे क्षेत्रवैभवखण्डे श्वेतगिरिमाहात्म्ये तत्तत्स्थलनिरूपणं नाम प्रथमोऽध्यायः ॥ वक्तारं पूजयेत्पश्चात् वित्तालङ्कारभूषणैः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy