SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1872 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF योऽस्योत्प्रक्षक आदिमध्यनिधनो (ने) योऽव्यक्तजीवेश्वरो यस्सृष्ट्रेदमनुप्रविश्य ऋषिणा चक्रे पुरा संहिताम् । यं सम्पन्न (द्य) जहात्यजंप्य (जांम) नुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीमद्भागवते महापुराणे दशमस्कन्धे सव्याख्याने सप्ताशीतितमोऽध्यायः ॥ No. 2572. श्रुतिगीता - सव्याख्या. ŚRUTIGITA VYAKH YĀ. Substance, palu-leaf. Size, 173 x 13 inches. Pages, 52. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, Cold. Complete. This commentary is in accordance with the tenets of the Visistādvaitins. It is by Vakatakrsna, the author of the commentary on Bhagavata known as Bhagavatatāt paryacandrikā Beginning: श्रीशुकः । श्रीविष्णुरातः । विष्णुना भगवता रातः दत्तः । द्रौण्यस्त्रविष्लष्टाङ्गत्वेऽपि भगवत्कृपया संरक्षिताङ्गत्वात् तेन दत्तः । रा दाने इंति धातोः कर्मणि क्तः । भगवत्कृपया संरक्षिताङ्गत्वश्च स्वस्य परिक्षितैवोक्तम् । द्रौण्यस्त्रविष्ठुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचको मातुश्च मे यश्शरणं गतायाः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy