SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1871 Leaves 1. 21 and 22 are broken. Begins on fol. la. The other work, herein are Krsnacaturrimsati 26a, Krsnāstaka 28a, Gayatrivarnamala 286, Ramataravali 286, Rāmākşaramālikā 306, Bhajagāvindam 316, Rāmast avarāja 35a, Bhāratasā vitri 4la. The commentary is by Sridhara. Beginning : सप्ताशीतितमेऽध्याये नृनारायणवादतः । वेदैस्तु निर्गुणालम्बा सगुणा चाभिवर्ण्यते ॥ वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे ॥ सम्प्रदायविशुद्ध्यर्थ स्वीयनिर्बन्धयन्त्रितः । श्रुतिस्तुतिमितव्याख्यां करिष्यामि यथामति ।। (श्रीमद्भागवतं पूर्वैस्सार)तस्सन्निषेवितम् । मया तु तदुपस्पृष्टमुच्छिष्टमुपचीयते ॥ पूर्वाध्यायान्ते) (एवं स्वभक्तयो राजन् भगवान्) भक्तभक्तिमान् । उषित्वादिश्य सन्मार्ग पुनरवतीमगात् ॥ इत्यत्र सन्मा(गै सतां) . . . . . कारणरहितानां वेदाना मार्ग ब्रह्मपरत्वमुपदिश्य भगवान् . . . . नः पृच्छति ब्रह्मनिति । राजा-- ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे(गुणवृत्तयः) । तत्र तावन्मुख्यलक्षणागुणभेदेन त्रिधा शब्दस्य प्रवृत्तिः । End: तदेतद्वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया । तथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy