SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1849 No. 2644. शङ्करगीता. ŠANKARAGĪTĀ. Pages, 8. Lines, 6 on a page. Begins on fol. 32a of the MS. desoribed under No. 17. Adhyāyas 1 and 2. This treats of the Mahatmya (greatness) and Laksana (characteristics) of the Chāyāpurusa (the shadow or the spirit of man believed to become visible in the air). Beginning आत्मदेहं महाकायं यः पश्यति खगोचरम् । उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥ पित्रोरुभयपक्षञ्च पत्नीपक्षं तथैव च । गुरु (रो)रेककुलं देवि सप्त गोत्राणि मानवाः ॥ शुक्लवर्णमिदं देहं छायाद्योल्ले(ध्याने)न सुन्दरीम(रि)। यः पश्यति महाभागे तस्य पुण्यफलं शृणु ॥ ब्रह्मज्ञानेन यत्पुण्यं तत्पुण्यं कृष्णदर्शनम् । गयाश्राद्धे कृते येन दृष्टमात्रेण तत्फलम् ॥ इति शङ्करगीतायां छायापुरुषमाहात्म्ये प्रथमोऽध्यायः । End: अशिरो मासमरणं विना जबैर्दिनेन वः(यः)। अष्टभिस्स्कन्दनाशे च छायानाचे(शे) न(स) तत्क्षणात् ॥ Colophon: इति शङ्करगीतायामुमामहेश्वरसंवादे छायापुरुषलक्षणं नाम द्वितीयोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy