SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1848 A DESORIPTIVE CATALOGUE of भायान्तं नारदं दृष्ट्वा देवप्रद्योतनप्रभम् । ससंभ्रमं समुत्थाय सा(शा)लकायनसन्मुनिः ।। कृत्वाभिवादनं सम्यक् स्थापयित्वोचितासने । अादिभिस्समाराध्य कृताञ्जलिपुटोऽभवे(व)त् ।। इत्युवाच मुनिश्रेष्ठो नारदं यमिनां वरम् । भवत्सन्दर्शनादद्य कृतार्थोऽस्मि महातपः ।। वणिक्पुराणमेतत् त्वं वक्तुमर्हस्यशेषतः । तत्कथाक्रममात्रेण संक्षेपेण द्विजोत्तम ॥ अस्य त्वमेव वक्तेति मयं ब्रह्मावदत्पुरा । तस्मात् त्वामहमुद्दिश्य वैश्यान्वयकथामिमाम् ।। End: आतिष्ठन्ते विशस्सर्वे शुभसौभाग्यमानसु(शु)ः । सुवर्णाचारनिरतास्सर्वधर्माश्रय(या): कलौ ॥ इतीदमुक्त्वा चतुराननात्मजो महातपो(पा)देवमुनिस(स्स) नारदः । तदाश्रमाया(वा)सि नमहामुनीश्वरैः कृताभिवादस्स तथा तिरोदधे । Colophon: इति श्रीकूर्मपुराणे पञ्चदशोऽध्यायः ॥ आदौ ब्रह्मोरुजातास्तदनु घनतपःप्रीतशम्भुप्रसादात् स्थित्वा कैलासशैले चिरमचलसुतावल्लभाज्ञाविशेषात् । गोकर्णेयास्ति(स्तु)रागा(ज्ञे)धनगिरिसहितग्रामवासादि(धि)राजान्(:) कन्यादाप्यान(दानेऽप्य)सक्ता ययुरनलमुखान्मुक्तिमेते शतद्वान्(तं द्वौ)॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy