SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB BANSKRIT MANUBCRIPTS. 1845 आलोचन्नथ ते सर्वे श्रोतुकामाः कथाश्शुभाः । सूत सूत महाभाग व्यासशिष्य महामते ॥ उपन्यासः कथाः पुण्याः श्रोत्रपेयाः पुरातनीः । अष्टादश पुराणानि कथितानि त्वयानघ । वैष्णवं ब्रह्मकैवर्त ब्राझं भागवतं शुभम् । लैङ्गं शैवं नारदीयं ब्रह्माण्डं पाद्ममेव च ॥ चरित्राण्यघहारीणि प्रत्यपादिषत त्वया । श्रोतव्यमेकमास्तेऽद्य वैश्यानां वंशकीर्तनम् ।। कीदृग्वृत्ताः किमाधाराः प्रभवेयुः कलौ युगे। Colophon: इति श्रीमति स्कान्दे पुराणे उत्तरखण्डे सनत्सुजातसंहितायां . . . . . . वैश्यवंशानुवर्णने मुनिप्रश्नो नाम प्रथमोऽध्यायः ॥ दत्तावधान(ना)मुनयः सर्वे शृण्वन्तु भक्तितः । पुरासीत्तपसां राशिर्वेदवेदाङ्गपारगः ।। . . . विजितक्रोधस्साक्षादिव पितामहः । नाना शालकायनकः प्रशान्तस्सत्यसङ्गरः ॥ गोदावर्यास्तटे रम्ये पुळिनद्रुमराजिते । End: आख्यानमेतत्परमं सुशोभनं पवित्रमायुष्यमरोगकारकम । जीयाश्चि(च्चि)रं शाश्वतमादिवाकरं प्रवर्धमानं शिवया कृपारसैः ॥ यः शृणोति चरितं ममानघं यः करोति गुरुवर्यपूजनम् । तस्य नूनमहमेत्य मन्द(न्दि)रं सोदरीर(व)परिपालयामि तम् ॥ 209-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy