SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1884 A DESCRIPTIVE CATALOGUE OF भृगुरपि वृषभाचलप्रभावं मुनिवरकथितं निशम्य भूयः । तदनु स च विलोकितुं रमेशं स्थिरतरमनसा ययौ गिरीन्द्रम् ॥ इति श्रीब्रह्माण्डपुराणे भृगुनारदसंवादे तीर्थकाण्डे दशमोऽध्यायः ।। No. 2529. वेकटगिरिमाहात्म्यम्. : VĚNKAȚAGIRIMĀHĀTMYAM. Substance, palm-leaf. Size, 164 x 1} inches. Pages, 36. Lines, 7 on a page. Oharacter, Telugu. Condition, injured. Appearance, old. Adhyayas 1 to 10. Said to be a portion of the Brahmānda-Purăņa. This is a different version though professing to be from the same Purāņa. Beginning: ऋषय ऊचुःकथितानि महाभाग पुण्यक्षेत्राण्यनेकशः । .. प्रशस्तानि च तेभ्योऽधिकतमं पुण्यं क्षेत्रं पापविनाशनम् । यच्चास्ति तादृशं तीर्थ तन्नो ब्रूहि सुनिश्चितम् ॥ यस्मिन् वसति धर्मात्मा माधवो भक्तवत्सलः । विहरत्रुदितो नित्यं श्रिया भूम्या च नीलया ॥ यस्मिंश्च वसतिं प्राप्य दुष्कर्मभवसागरम् । सुखेन जन्तुस्तरति प्राप्तवित्तश्शुचं यथा । विस्तरेण समाख्याहि परमस्माखनुग्रहात् । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy