SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 1833 Begins on fol. 45a of the MS. described under No. 2038. The first 14 slökas are wanting. Breaks off in the 11tb Adhyāya A portion of the Brahmanda-Purana. भृगुः जगदत्यकृतं सर्व भगवन्नारद त्वया । तेन जानासि जगतां वृत्तान्तमखिलं मुने ॥ क्षेत्राणामधिकं क्षेत्र तीर्थानां तीर्थमुत्तमम् । वद(रं) स्त्रि(त्रि)भुवि विप्रेन्द्र तन्मे ब्रूहि तपोधन ॥ श्रीनारदःशृणुष्वैकमना ब्रह्मन्नात्त(न्मत्तः) कथयतो मुने । क्षेत्राणां क्षेत्रमुत्कृष्टं तीर्थानां तीर्थमुत्तमम् ॥ वेङ्कटेशगिरि म पुण्यक्षेत्रं महीतले । सर्वपापप्रशमनं सर्वपुण्यविवर्धनम् ॥ वक्तुं न तस्य माहात्म्यं ब्रह्मणापि सुरैरपि । शक्यते वा तथा स्मर्तु मनसापि महामुने ॥ Colophon: इति ब्रह्माण्डपुराणे तीर्थकाण्डे श्रीवेङ्कटगिरिमाहात्म्ये भगवन्नारदसंवादो नाम प्रथमोऽध्यायः ॥ End: इत्येवं भृगधे तस्मै कथयामास नारदः । वेङ्कटाचलमाहात्म्यं परं व्यासेन कीर्तितम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy