SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1796 A DESCRIPTIVE CATALOGUE OF ऋषयःब्राह्मं पुराणं प्रथमं वैष्णवं पाद्ममेव च । तस्मिन् पुराणे भवता माघमासस्य वैभवः ॥ अग्रतो वर्णितोऽस्माकं तं भूयो वक्तुमर्हसि । एतेषामत्र सर्वेषां विस्मृतप्राय एव नः ॥ इदानीमपि नैद्री(नेदी)यान्माघस्तस्मात् कृपानिधे तं भूयश्श्रोतुकामानाम् अस्माकं वर्णयाग्रतः ।। मुनीनां वचनं श्रुत्वा सूतः पौराणिकोऽब्रवीत् । इति श्रीपद्मपुराणे माघमाहात्म्ये प्रथमोऽध्यायः ।। End: स्नानेनानेन दानेन माहात्म्यश्रवणेन च । प्रीणयन्ते सुरगणा प्रीयताम्मे दिवाकरः ॥ इति सम्पूज्य सन्तर्प्य गोभूतिलगवादिभिः । आन्दोलिकायामारोप्य छत्रचामरसंयुतम् ॥ Colophon: इति श्रीपद्मपुराणे उत्तरखण्डे वसिष्ठदिलीपसंवादे माघमाहात्म्ये सप्तत्रिंशोऽध्यायः ।। समाप्तोऽयं ग्रन्थः ॥ No. 2494. माघमाहात्म्यम्. MĀGHAMĀHĀTMYAM. Substance, palm-leaf. Size, 164 x 13 inches. Pages, 240. Lines, 8 on a page. Character, Telagu. Condition, good. Appearance, old. Adhyaras 1 to 40. Same work as the above. The MS. is dated : the 3rd of Phalguna-siddha in the year Pramadin. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy